B 82-18 Śikṣopaniṣad

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 82/18
Title: Śikṣopaniṣad
Dimensions: 12 x 12 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 5/4728
Remarks:


Reel No. B 82-18 Inventory No. 65357

Title Śikṣopaniṣad

Remarks assigned to Taittirīyopaniṣad

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State complete

Size 12.0 x 12.0 cm

Folios 20

Lines per Folio 9

Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/4728

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || hariḥ oṃ śan no mitraḥ śaṃ varuṇaḥ ⟨śaṃ

varuṇaḥ⟩ | śan no bhavatv aryamā śan na iṃdro bṛhaspatiḥ śan no viṣṇur urukramaḥ namo brahmaṇe namas te vāyo tvam eva pratyakṣaṃ brahmāsi tvam eva pratyakṣaṃ brahma vadiṣyāmi ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tadvaktāram avatu avatu māṃ avatu vaktāraṃ oṃ śāṃtiḥ śāṃti (!) śāṃtiḥ

oṃ śīkṣāṃ vyākhyāsyāmaḥ varṇa (!) svaraḥ mātrā balam sāma saṃtānaḥ ity ukta (!) śīkṣādhyāyaḥ (fol. 1v1–2r3)

End

aham annam annam adaṃtamā 2<ref name="ftn1">It is 3 according published text.</ref> dmī (!) ahaṃ viśvaṃ

bhuvanam abhyabhavāṃ sūrva⟪va⟫[[na]]jyotīḥ (!) ya evaṃ veda ity upaniṣat 6 saha nāv avatu saha nau bhunaktu saha vīryaṃ karavāvahai tejasvi nāv adhītam astu mā vidviṣāvahai oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ || ❖ || ❖ || ❖ || (fol. 20r10–20v5)

Colophon

Microfilm Details

Reel No. B 82/18

Date of Filming not given

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 16v is misplaced.

Catalogued by BK

Date 07-08-2007

Bibliography


<references/>