B 82-18 Śikṣopaniṣad
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 82/18
Title: Śikṣopaniṣad
Dimensions: 12 x 12 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 5/4728
Remarks:
Reel No. B 82-18 Inventory No. 65357
Title Śikṣopaniṣad
Remarks assigned to Taittirīyopaniṣad
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material indian paper
State complete
Size 12.0 x 12.0 cm
Folios 20
Lines per Folio 9
Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/4728
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || hariḥ oṃ śan no mitraḥ śaṃ varuṇaḥ ⟨śaṃ
varuṇaḥ⟩ | śan no bhavatv aryamā śan na iṃdro bṛhaspatiḥ śan no viṣṇur urukramaḥ namo brahmaṇe namas te vāyo tvam eva pratyakṣaṃ brahmāsi tvam eva pratyakṣaṃ brahma vadiṣyāmi ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tadvaktāram avatu avatu māṃ avatu vaktāraṃ oṃ śāṃtiḥ śāṃti (!) śāṃtiḥ
oṃ śīkṣāṃ vyākhyāsyāmaḥ varṇa (!) svaraḥ mātrā balam sāma saṃtānaḥ ity ukta (!) śīkṣādhyāyaḥ (fol. 1v1–2r3)
End
aham annam annam adaṃtamā 2<ref name="ftn1">It is 3 according published text.</ref> dmī (!) ahaṃ viśvaṃ
bhuvanam abhyabhavāṃ sūrva⟪va⟫[[na]]jyotīḥ (!) ya evaṃ veda ity upaniṣat 6 saha nāv avatu saha nau bhunaktu saha vīryaṃ karavāvahai tejasvi nāv adhītam astu mā vidviṣāvahai oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ || ❖ || ❖ || ❖ || (fol. 20r10–20v5)
Colophon
Microfilm Details
Reel No. B 82/18
Date of Filming not given
Exposures 23
Used Copy Kathmandu
Type of Film positive
Remarks Fol. 16v is misplaced.
Catalogued by BK
Date 07-08-2007
Bibliography
<references/>